Declension table of ātmaprasāda

Deva

MasculineSingularDualPlural
Nominativeātmaprasādaḥ ātmaprasādau ātmaprasādāḥ
Vocativeātmaprasāda ātmaprasādau ātmaprasādāḥ
Accusativeātmaprasādam ātmaprasādau ātmaprasādān
Instrumentalātmaprasādena ātmaprasādābhyām ātmaprasādaiḥ ātmaprasādebhiḥ
Dativeātmaprasādāya ātmaprasādābhyām ātmaprasādebhyaḥ
Ablativeātmaprasādāt ātmaprasādābhyām ātmaprasādebhyaḥ
Genitiveātmaprasādasya ātmaprasādayoḥ ātmaprasādānām
Locativeātmaprasāde ātmaprasādayoḥ ātmaprasādeṣu

Compound ātmaprasāda -

Adverb -ātmaprasādam -ātmaprasādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria