Declension table of ātmakatva

Deva

NeuterSingularDualPlural
Nominativeātmakatvam ātmakatve ātmakatvāni
Vocativeātmakatva ātmakatve ātmakatvāni
Accusativeātmakatvam ātmakatve ātmakatvāni
Instrumentalātmakatvena ātmakatvābhyām ātmakatvaiḥ
Dativeātmakatvāya ātmakatvābhyām ātmakatvebhyaḥ
Ablativeātmakatvāt ātmakatvābhyām ātmakatvebhyaḥ
Genitiveātmakatvasya ātmakatvayoḥ ātmakatvānām
Locativeātmakatve ātmakatvayoḥ ātmakatveṣu

Compound ātmakatva -

Adverb -ātmakatvam -ātmakatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria