Declension table of ātmakathā

Deva

FeminineSingularDualPlural
Nominativeātmakathā ātmakathe ātmakathāḥ
Vocativeātmakathe ātmakathe ātmakathāḥ
Accusativeātmakathām ātmakathe ātmakathāḥ
Instrumentalātmakathayā ātmakathābhyām ātmakathābhiḥ
Dativeātmakathāyai ātmakathābhyām ātmakathābhyaḥ
Ablativeātmakathāyāḥ ātmakathābhyām ātmakathābhyaḥ
Genitiveātmakathāyāḥ ātmakathayoḥ ātmakathānām
Locativeātmakathāyām ātmakathayoḥ ātmakathāsu

Adverb -ātmakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria