सुबन्तावली आत्मच्छन्दानुचारिणी

Roma

स्त्रीएकद्विबहु
प्रथमाआत्मच्छन्दानुचारिणी आत्मच्छन्दानुचारिण्यौ आत्मच्छन्दानुचारिण्यः
सम्बोधनम्आत्मच्छन्दानुचारिणि आत्मच्छन्दानुचारिण्यौ आत्मच्छन्दानुचारिण्यः
द्वितीयाआत्मच्छन्दानुचारिणीम् आत्मच्छन्दानुचारिण्यौ आत्मच्छन्दानुचारिणीः
तृतीयाआत्मच्छन्दानुचारिण्या आत्मच्छन्दानुचारिणीभ्याम् आत्मच्छन्दानुचारिणीभिः
चतुर्थीआत्मच्छन्दानुचारिण्यै आत्मच्छन्दानुचारिणीभ्याम् आत्मच्छन्दानुचारिणीभ्यः
पञ्चमीआत्मच्छन्दानुचारिण्याः आत्मच्छन्दानुचारिणीभ्याम् आत्मच्छन्दानुचारिणीभ्यः
षष्ठीआत्मच्छन्दानुचारिण्याः आत्मच्छन्दानुचारिण्योः आत्मच्छन्दानुचारिणीनाम्
सप्तमीआत्मच्छन्दानुचारिण्याम् आत्मच्छन्दानुचारिण्योः आत्मच्छन्दानुचारिणीषु

समास आत्मच्छन्दानुचारिणि आत्मच्छन्दानुचारिणी

अव्यय ॰आत्मच्छन्दानुचारिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria