Declension table of ātma

Deva

MasculineSingularDualPlural
Nominativeātmaḥ ātmau ātmāḥ
Vocativeātma ātmau ātmāḥ
Accusativeātmam ātmau ātmān
Instrumentalātmena ātmābhyām ātmaiḥ ātmebhiḥ
Dativeātmāya ātmābhyām ātmebhyaḥ
Ablativeātmāt ātmābhyām ātmebhyaḥ
Genitiveātmasya ātmayoḥ ātmānām
Locativeātme ātmayoḥ ātmeṣu

Compound ātma -

Adverb -ātmam -ātmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria