Declension table of ?ātharvaṇā

Deva

FeminineSingularDualPlural
Nominativeātharvaṇā ātharvaṇe ātharvaṇāḥ
Vocativeātharvaṇe ātharvaṇe ātharvaṇāḥ
Accusativeātharvaṇām ātharvaṇe ātharvaṇāḥ
Instrumentalātharvaṇayā ātharvaṇābhyām ātharvaṇābhiḥ
Dativeātharvaṇāyai ātharvaṇābhyām ātharvaṇābhyaḥ
Ablativeātharvaṇāyāḥ ātharvaṇābhyām ātharvaṇābhyaḥ
Genitiveātharvaṇāyāḥ ātharvaṇayoḥ ātharvaṇānām
Locativeātharvaṇāyām ātharvaṇayoḥ ātharvaṇāsu

Adverb -ātharvaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria