सुबन्तावली ?आथर्वणा

Roma

स्त्रीएकद्विबहु
प्रथमाआथर्वणा आथर्वणे आथर्वणाः
सम्बोधनम्आथर्वणे आथर्वणे आथर्वणाः
द्वितीयाआथर्वणाम् आथर्वणे आथर्वणाः
तृतीयाआथर्वणया आथर्वणाभ्याम् आथर्वणाभिः
चतुर्थीआथर्वणायै आथर्वणाभ्याम् आथर्वणाभ्यः
पञ्चमीआथर्वणायाः आथर्वणाभ्याम् आथर्वणाभ्यः
षष्ठीआथर्वणायाः आथर्वणयोः आथर्वणानाम्
सप्तमीआथर्वणायाम् आथर्वणयोः आथर्वणासु

अव्यय ॰आथर्वणम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria