Declension table of ātṛpya

Deva

NeuterSingularDualPlural
Nominativeātṛpyam ātṛpye ātṛpyāṇi
Vocativeātṛpya ātṛpye ātṛpyāṇi
Accusativeātṛpyam ātṛpye ātṛpyāṇi
Instrumentalātṛpyeṇa ātṛpyābhyām ātṛpyaiḥ
Dativeātṛpyāya ātṛpyābhyām ātṛpyebhyaḥ
Ablativeātṛpyāt ātṛpyābhyām ātṛpyebhyaḥ
Genitiveātṛpyasya ātṛpyayoḥ ātṛpyāṇām
Locativeātṛpye ātṛpyayoḥ ātṛpyeṣu

Compound ātṛpya -

Adverb -ātṛpyam -ātṛpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria