Declension table of āsthita

Deva

NeuterSingularDualPlural
Nominativeāsthitam āsthite āsthitāni
Vocativeāsthita āsthite āsthitāni
Accusativeāsthitam āsthite āsthitāni
Instrumentalāsthitena āsthitābhyām āsthitaiḥ
Dativeāsthitāya āsthitābhyām āsthitebhyaḥ
Ablativeāsthitāt āsthitābhyām āsthitebhyaḥ
Genitiveāsthitasya āsthitayoḥ āsthitānām
Locativeāsthite āsthitayoḥ āsthiteṣu

Compound āsthita -

Adverb -āsthitam -āsthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria