Declension table of āsthānī

Deva

FeminineSingularDualPlural
Nominativeāsthānī āsthānyau āsthānyaḥ
Vocativeāsthāni āsthānyau āsthānyaḥ
Accusativeāsthānīm āsthānyau āsthānīḥ
Instrumentalāsthānyā āsthānībhyām āsthānībhiḥ
Dativeāsthānyai āsthānībhyām āsthānībhyaḥ
Ablativeāsthānyāḥ āsthānībhyām āsthānībhyaḥ
Genitiveāsthānyāḥ āsthānyoḥ āsthānīnām
Locativeāsthānyām āsthānyoḥ āsthānīṣu

Compound āsthāni - āsthānī -

Adverb -āsthāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria