Declension table of āsannaparicāraka

Deva

MasculineSingularDualPlural
Nominativeāsannaparicārakaḥ āsannaparicārakau āsannaparicārakāḥ
Vocativeāsannaparicāraka āsannaparicārakau āsannaparicārakāḥ
Accusativeāsannaparicārakam āsannaparicārakau āsannaparicārakān
Instrumentalāsannaparicārakeṇa āsannaparicārakābhyām āsannaparicārakaiḥ āsannaparicārakebhiḥ
Dativeāsannaparicārakāya āsannaparicārakābhyām āsannaparicārakebhyaḥ
Ablativeāsannaparicārakāt āsannaparicārakābhyām āsannaparicārakebhyaḥ
Genitiveāsannaparicārakasya āsannaparicārakayoḥ āsannaparicārakāṇām
Locativeāsannaparicārake āsannaparicārakayoḥ āsannaparicārakeṣu

Compound āsannaparicāraka -

Adverb -āsannaparicārakam -āsannaparicārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria