Declension table of āsannamṛtyu

Deva

NeuterSingularDualPlural
Nominativeāsannamṛtyu āsannamṛtyunī āsannamṛtyūni
Vocativeāsannamṛtyu āsannamṛtyunī āsannamṛtyūni
Accusativeāsannamṛtyu āsannamṛtyunī āsannamṛtyūni
Instrumentalāsannamṛtyunā āsannamṛtyubhyām āsannamṛtyubhiḥ
Dativeāsannamṛtyune āsannamṛtyubhyām āsannamṛtyubhyaḥ
Ablativeāsannamṛtyunaḥ āsannamṛtyubhyām āsannamṛtyubhyaḥ
Genitiveāsannamṛtyunaḥ āsannamṛtyunoḥ āsannamṛtyūnām
Locativeāsannamṛtyuni āsannamṛtyunoḥ āsannamṛtyuṣu

Compound āsannamṛtyu -

Adverb -āsannamṛtyu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria