Declension table of ārādhanākathā

Deva

FeminineSingularDualPlural
Nominativeārādhanākathā ārādhanākathe ārādhanākathāḥ
Vocativeārādhanākathe ārādhanākathe ārādhanākathāḥ
Accusativeārādhanākathām ārādhanākathe ārādhanākathāḥ
Instrumentalārādhanākathayā ārādhanākathābhyām ārādhanākathābhiḥ
Dativeārādhanākathāyai ārādhanākathābhyām ārādhanākathābhyaḥ
Ablativeārādhanākathāyāḥ ārādhanākathābhyām ārādhanākathābhyaḥ
Genitiveārādhanākathāyāḥ ārādhanākathayoḥ ārādhanākathānām
Locativeārādhanākathāyām ārādhanākathayoḥ ārādhanākathāsu

Adverb -ārādhanākatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria