Declension table of āpiśala

Deva

NeuterSingularDualPlural
Nominativeāpiśalam āpiśale āpiśalāni
Vocativeāpiśala āpiśale āpiśalāni
Accusativeāpiśalam āpiśale āpiśalāni
Instrumentalāpiśalena āpiśalābhyām āpiśalaiḥ
Dativeāpiśalāya āpiśalābhyām āpiśalebhyaḥ
Ablativeāpiśalāt āpiśalābhyām āpiśalebhyaḥ
Genitiveāpiśalasya āpiśalayoḥ āpiśalānām
Locativeāpiśale āpiśalayoḥ āpiśaleṣu

Compound āpiśala -

Adverb -āpiśalam -āpiśalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria