Declension table of āpaddharma

Deva

NeuterSingularDualPlural
Nominativeāpaddharmam āpaddharme āpaddharmāṇi
Vocativeāpaddharma āpaddharme āpaddharmāṇi
Accusativeāpaddharmam āpaddharme āpaddharmāṇi
Instrumentalāpaddharmeṇa āpaddharmābhyām āpaddharmaiḥ
Dativeāpaddharmāya āpaddharmābhyām āpaddharmebhyaḥ
Ablativeāpaddharmāt āpaddharmābhyām āpaddharmebhyaḥ
Genitiveāpaddharmasya āpaddharmayoḥ āpaddharmāṇām
Locativeāpaddharme āpaddharmayoḥ āpaddharmeṣu

Compound āpaddharma -

Adverb -āpaddharmam -āpaddharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria