Declension table of āpad_2

Deva

FeminineSingularDualPlural
Nominativeāpat āpadau āpadaḥ
Vocativeāpat āpadau āpadaḥ
Accusativeāpadam āpadau āpadaḥ
Instrumentalāpadā āpadbhyām āpadbhiḥ
Dativeāpade āpadbhyām āpadbhyaḥ
Ablativeāpadaḥ āpadbhyām āpadbhyaḥ
Genitiveāpadaḥ āpadoḥ āpadām
Locativeāpadi āpadoḥ āpatsu

Compound āpat -

Adverb -āpat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria