Declension table of āpaṇīya

Deva

NeuterSingularDualPlural
Nominativeāpaṇīyam āpaṇīye āpaṇīyāni
Vocativeāpaṇīya āpaṇīye āpaṇīyāni
Accusativeāpaṇīyam āpaṇīye āpaṇīyāni
Instrumentalāpaṇīyena āpaṇīyābhyām āpaṇīyaiḥ
Dativeāpaṇīyāya āpaṇīyābhyām āpaṇīyebhyaḥ
Ablativeāpaṇīyāt āpaṇīyābhyām āpaṇīyebhyaḥ
Genitiveāpaṇīyasya āpaṇīyayoḥ āpaṇīyānām
Locativeāpaṇīye āpaṇīyayoḥ āpaṇīyeṣu

Compound āpaṇīya -

Adverb -āpaṇīyam -āpaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria