Declension table of āpṛcchya

Deva

NeuterSingularDualPlural
Nominativeāpṛcchyam āpṛcchye āpṛcchyāni
Vocativeāpṛcchya āpṛcchye āpṛcchyāni
Accusativeāpṛcchyam āpṛcchye āpṛcchyāni
Instrumentalāpṛcchyena āpṛcchyābhyām āpṛcchyaiḥ
Dativeāpṛcchyāya āpṛcchyābhyām āpṛcchyebhyaḥ
Ablativeāpṛcchyāt āpṛcchyābhyām āpṛcchyebhyaḥ
Genitiveāpṛcchyasya āpṛcchyayoḥ āpṛcchyānām
Locativeāpṛcchye āpṛcchyayoḥ āpṛcchyeṣu

Compound āpṛcchya -

Adverb -āpṛcchyam -āpṛcchyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria