Declension table of ānandatva

Deva

NeuterSingularDualPlural
Nominativeānandatvam ānandatve ānandatvāni
Vocativeānandatva ānandatve ānandatvāni
Accusativeānandatvam ānandatve ānandatvāni
Instrumentalānandatvena ānandatvābhyām ānandatvaiḥ
Dativeānandatvāya ānandatvābhyām ānandatvebhyaḥ
Ablativeānandatvāt ānandatvābhyām ānandatvebhyaḥ
Genitiveānandatvasya ānandatvayoḥ ānandatvānām
Locativeānandatve ānandatvayoḥ ānandatveṣu

Compound ānandatva -

Adverb -ānandatvam -ānandatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria