Declension table of āliṅgana

Deva

MasculineSingularDualPlural
Nominativeāliṅganaḥ āliṅganau āliṅganāḥ
Vocativeāliṅgana āliṅganau āliṅganāḥ
Accusativeāliṅganam āliṅganau āliṅganān
Instrumentalāliṅganena āliṅganābhyām āliṅganaiḥ āliṅganebhiḥ
Dativeāliṅganāya āliṅganābhyām āliṅganebhyaḥ
Ablativeāliṅganāt āliṅganābhyām āliṅganebhyaḥ
Genitiveāliṅganasya āliṅganayoḥ āliṅganānām
Locativeāliṅgane āliṅganayoḥ āliṅganeṣu

Compound āliṅgana -

Adverb -āliṅganam -āliṅganāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria