Declension table of ālambanavibhāva

Deva

MasculineSingularDualPlural
Nominativeālambanavibhāvaḥ ālambanavibhāvau ālambanavibhāvāḥ
Vocativeālambanavibhāva ālambanavibhāvau ālambanavibhāvāḥ
Accusativeālambanavibhāvam ālambanavibhāvau ālambanavibhāvān
Instrumentalālambanavibhāvena ālambanavibhāvābhyām ālambanavibhāvaiḥ ālambanavibhāvebhiḥ
Dativeālambanavibhāvāya ālambanavibhāvābhyām ālambanavibhāvebhyaḥ
Ablativeālambanavibhāvāt ālambanavibhāvābhyām ālambanavibhāvebhyaḥ
Genitiveālambanavibhāvasya ālambanavibhāvayoḥ ālambanavibhāvānām
Locativeālambanavibhāve ālambanavibhāvayoḥ ālambanavibhāveṣu

Compound ālambanavibhāva -

Adverb -ālambanavibhāvam -ālambanavibhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria