Declension table of ākrandita

Deva

MasculineSingularDualPlural
Nominativeākranditaḥ ākranditau ākranditāḥ
Vocativeākrandita ākranditau ākranditāḥ
Accusativeākranditam ākranditau ākranditān
Instrumentalākranditena ākranditābhyām ākranditaiḥ ākranditebhiḥ
Dativeākranditāya ākranditābhyām ākranditebhyaḥ
Ablativeākranditāt ākranditābhyām ākranditebhyaḥ
Genitiveākranditasya ākranditayoḥ ākranditānām
Locativeākrandite ākranditayoḥ ākranditeṣu

Compound ākrandita -

Adverb -ākranditam -ākranditāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria