Declension table of ākaraṇa

Deva

NeuterSingularDualPlural
Nominativeākaraṇam ākaraṇe ākaraṇāni
Vocativeākaraṇa ākaraṇe ākaraṇāni
Accusativeākaraṇam ākaraṇe ākaraṇāni
Instrumentalākaraṇena ākaraṇābhyām ākaraṇaiḥ
Dativeākaraṇāya ākaraṇābhyām ākaraṇebhyaḥ
Ablativeākaraṇāt ākaraṇābhyām ākaraṇebhyaḥ
Genitiveākaraṇasya ākaraṇayoḥ ākaraṇānām
Locativeākaraṇe ākaraṇayoḥ ākaraṇeṣu

Compound ākaraṇa -

Adverb -ākaraṇam -ākaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria