Declension table of ākarṣikā

Deva

FeminineSingularDualPlural
Nominativeākarṣikā ākarṣike ākarṣikāḥ
Vocativeākarṣike ākarṣike ākarṣikāḥ
Accusativeākarṣikām ākarṣike ākarṣikāḥ
Instrumentalākarṣikayā ākarṣikābhyām ākarṣikābhiḥ
Dativeākarṣikāyai ākarṣikābhyām ākarṣikābhyaḥ
Ablativeākarṣikāyāḥ ākarṣikābhyām ākarṣikābhyaḥ
Genitiveākarṣikāyāḥ ākarṣikayoḥ ākarṣikāṇām
Locativeākarṣikāyām ākarṣikayoḥ ākarṣikāsu

Adverb -ākarṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria