Declension table of ākarṣaṇī

Deva

FeminineSingularDualPlural
Nominativeākarṣaṇī ākarṣaṇyau ākarṣaṇyaḥ
Vocativeākarṣaṇi ākarṣaṇyau ākarṣaṇyaḥ
Accusativeākarṣaṇīm ākarṣaṇyau ākarṣaṇīḥ
Instrumentalākarṣaṇyā ākarṣaṇībhyām ākarṣaṇībhiḥ
Dativeākarṣaṇyai ākarṣaṇībhyām ākarṣaṇībhyaḥ
Ablativeākarṣaṇyāḥ ākarṣaṇībhyām ākarṣaṇībhyaḥ
Genitiveākarṣaṇyāḥ ākarṣaṇyoḥ ākarṣaṇīnām
Locativeākarṣaṇyām ākarṣaṇyoḥ ākarṣaṇīṣu

Compound ākarṣaṇi - ākarṣaṇī -

Adverb -ākarṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria