Declension table of ākāśagata

Deva

NeuterSingularDualPlural
Nominativeākāśagatam ākāśagate ākāśagatāni
Vocativeākāśagata ākāśagate ākāśagatāni
Accusativeākāśagatam ākāśagate ākāśagatāni
Instrumentalākāśagatena ākāśagatābhyām ākāśagataiḥ
Dativeākāśagatāya ākāśagatābhyām ākāśagatebhyaḥ
Ablativeākāśagatāt ākāśagatābhyām ākāśagatebhyaḥ
Genitiveākāśagatasya ākāśagatayoḥ ākāśagatānām
Locativeākāśagate ākāśagatayoḥ ākāśagateṣu

Compound ākāśagata -

Adverb -ākāśagatam -ākāśagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria