Declension table of āgrabhojanika

Deva

NeuterSingularDualPlural
Nominativeāgrabhojanikam āgrabhojanike āgrabhojanikāni
Vocativeāgrabhojanika āgrabhojanike āgrabhojanikāni
Accusativeāgrabhojanikam āgrabhojanike āgrabhojanikāni
Instrumentalāgrabhojanikena āgrabhojanikābhyām āgrabhojanikaiḥ
Dativeāgrabhojanikāya āgrabhojanikābhyām āgrabhojanikebhyaḥ
Ablativeāgrabhojanikāt āgrabhojanikābhyām āgrabhojanikebhyaḥ
Genitiveāgrabhojanikasya āgrabhojanikayoḥ āgrabhojanikānām
Locativeāgrabhojanike āgrabhojanikayoḥ āgrabhojanikeṣu

Compound āgrabhojanika -

Adverb -āgrabhojanikam -āgrabhojanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria