Declension table of āgacchat

Deva

MasculineSingularDualPlural
Nominativeāgacchan āgacchantau āgacchantaḥ
Vocativeāgacchan āgacchantau āgacchantaḥ
Accusativeāgacchantam āgacchantau āgacchataḥ
Instrumentalāgacchatā āgacchadbhyām āgacchadbhiḥ
Dativeāgacchate āgacchadbhyām āgacchadbhyaḥ
Ablativeāgacchataḥ āgacchadbhyām āgacchadbhyaḥ
Genitiveāgacchataḥ āgacchatoḥ āgacchatām
Locativeāgacchati āgacchatoḥ āgacchatsu

Compound āgacchat -

Adverb -āgacchantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria