Declension table of ādya_1

Deva

NeuterSingularDualPlural
Nominativeādyam ādye ādyāni
Vocativeādya ādye ādyāni
Accusativeādyam ādye ādyāni
Instrumentalādyena ādyābhyām ādyaiḥ
Dativeādyāya ādyābhyām ādyebhyaḥ
Ablativeādyāt ādyābhyām ādyebhyaḥ
Genitiveādyasya ādyayoḥ ādyānām
Locativeādye ādyayoḥ ādyeṣu

Compound ādya -

Adverb -ādyam -ādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria