Declension table of ādityahṛdaya

Deva

NeuterSingularDualPlural
Nominativeādityahṛdayam ādityahṛdaye ādityahṛdayāni
Vocativeādityahṛdaya ādityahṛdaye ādityahṛdayāni
Accusativeādityahṛdayam ādityahṛdaye ādityahṛdayāni
Instrumentalādityahṛdayena ādityahṛdayābhyām ādityahṛdayaiḥ
Dativeādityahṛdayāya ādityahṛdayābhyām ādityahṛdayebhyaḥ
Ablativeādityahṛdayāt ādityahṛdayābhyām ādityahṛdayebhyaḥ
Genitiveādityahṛdayasya ādityahṛdayayoḥ ādityahṛdayānām
Locativeādityahṛdaye ādityahṛdayayoḥ ādityahṛdayeṣu

Compound ādityahṛdaya -

Adverb -ādityahṛdayam -ādityahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria