Declension table of ādisṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeādisṛṣṭiḥ ādisṛṣṭī ādisṛṣṭayaḥ
Vocativeādisṛṣṭe ādisṛṣṭī ādisṛṣṭayaḥ
Accusativeādisṛṣṭim ādisṛṣṭī ādisṛṣṭīḥ
Instrumentalādisṛṣṭyā ādisṛṣṭibhyām ādisṛṣṭibhiḥ
Dativeādisṛṣṭyai ādisṛṣṭaye ādisṛṣṭibhyām ādisṛṣṭibhyaḥ
Ablativeādisṛṣṭyāḥ ādisṛṣṭeḥ ādisṛṣṭibhyām ādisṛṣṭibhyaḥ
Genitiveādisṛṣṭyāḥ ādisṛṣṭeḥ ādisṛṣṭyoḥ ādisṛṣṭīnām
Locativeādisṛṣṭyām ādisṛṣṭau ādisṛṣṭyoḥ ādisṛṣṭiṣu

Compound ādisṛṣṭi -

Adverb -ādisṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria