Declension table of ādimadhyāntanāgeśvara

Deva

MasculineSingularDualPlural
Nominativeādimadhyāntanāgeśvaraḥ ādimadhyāntanāgeśvarau ādimadhyāntanāgeśvarāḥ
Vocativeādimadhyāntanāgeśvara ādimadhyāntanāgeśvarau ādimadhyāntanāgeśvarāḥ
Accusativeādimadhyāntanāgeśvaram ādimadhyāntanāgeśvarau ādimadhyāntanāgeśvarān
Instrumentalādimadhyāntanāgeśvareṇa ādimadhyāntanāgeśvarābhyām ādimadhyāntanāgeśvaraiḥ ādimadhyāntanāgeśvarebhiḥ
Dativeādimadhyāntanāgeśvarāya ādimadhyāntanāgeśvarābhyām ādimadhyāntanāgeśvarebhyaḥ
Ablativeādimadhyāntanāgeśvarāt ādimadhyāntanāgeśvarābhyām ādimadhyāntanāgeśvarebhyaḥ
Genitiveādimadhyāntanāgeśvarasya ādimadhyāntanāgeśvarayoḥ ādimadhyāntanāgeśvarāṇām
Locativeādimadhyāntanāgeśvare ādimadhyāntanāgeśvarayoḥ ādimadhyāntanāgeśvareṣu

Compound ādimadhyāntanāgeśvara -

Adverb -ādimadhyāntanāgeśvaram -ādimadhyāntanāgeśvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria