Declension table of ādhyakṣika

Deva

NeuterSingularDualPlural
Nominativeādhyakṣikam ādhyakṣike ādhyakṣikāṇi
Vocativeādhyakṣika ādhyakṣike ādhyakṣikāṇi
Accusativeādhyakṣikam ādhyakṣike ādhyakṣikāṇi
Instrumentalādhyakṣikeṇa ādhyakṣikābhyām ādhyakṣikaiḥ
Dativeādhyakṣikāya ādhyakṣikābhyām ādhyakṣikebhyaḥ
Ablativeādhyakṣikāt ādhyakṣikābhyām ādhyakṣikebhyaḥ
Genitiveādhyakṣikasya ādhyakṣikayoḥ ādhyakṣikāṇām
Locativeādhyakṣike ādhyakṣikayoḥ ādhyakṣikeṣu

Compound ādhyakṣika -

Adverb -ādhyakṣikam -ādhyakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria