Declension table of ādhikṣāma

Deva

MasculineSingularDualPlural
Nominativeādhikṣāmaḥ ādhikṣāmau ādhikṣāmāḥ
Vocativeādhikṣāma ādhikṣāmau ādhikṣāmāḥ
Accusativeādhikṣāmam ādhikṣāmau ādhikṣāmān
Instrumentalādhikṣāmeṇa ādhikṣāmābhyām ādhikṣāmaiḥ ādhikṣāmebhiḥ
Dativeādhikṣāmāya ādhikṣāmābhyām ādhikṣāmebhyaḥ
Ablativeādhikṣāmāt ādhikṣāmābhyām ādhikṣāmebhyaḥ
Genitiveādhikṣāmasya ādhikṣāmayoḥ ādhikṣāmāṇām
Locativeādhikṣāme ādhikṣāmayoḥ ādhikṣāmeṣu

Compound ādhikṣāma -

Adverb -ādhikṣāmam -ādhikṣāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria