Declension table of ādhi_1

Deva

MasculineSingularDualPlural
Nominativeādhiḥ ādhī ādhayaḥ
Vocativeādhe ādhī ādhayaḥ
Accusativeādhim ādhī ādhīn
Instrumentalādhinā ādhibhyām ādhibhiḥ
Dativeādhaye ādhibhyām ādhibhyaḥ
Ablativeādheḥ ādhibhyām ādhibhyaḥ
Genitiveādheḥ ādhyoḥ ādhīnām
Locativeādhau ādhyoḥ ādhiṣu

Compound ādhi -

Adverb -ādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria