Declension table of ādhāraṇatā

Deva

FeminineSingularDualPlural
Nominativeādhāraṇatā ādhāraṇate ādhāraṇatāḥ
Vocativeādhāraṇate ādhāraṇate ādhāraṇatāḥ
Accusativeādhāraṇatām ādhāraṇate ādhāraṇatāḥ
Instrumentalādhāraṇatayā ādhāraṇatābhyām ādhāraṇatābhiḥ
Dativeādhāraṇatāyai ādhāraṇatābhyām ādhāraṇatābhyaḥ
Ablativeādhāraṇatāyāḥ ādhāraṇatābhyām ādhāraṇatābhyaḥ
Genitiveādhāraṇatāyāḥ ādhāraṇatayoḥ ādhāraṇatānām
Locativeādhāraṇatāyām ādhāraṇatayoḥ ādhāraṇatāsu

Adverb -ādhāraṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria