Declension table of ādṛta

Deva

NeuterSingularDualPlural
Nominativeādṛtam ādṛte ādṛtāni
Vocativeādṛta ādṛte ādṛtāni
Accusativeādṛtam ādṛte ādṛtāni
Instrumentalādṛtena ādṛtābhyām ādṛtaiḥ
Dativeādṛtāya ādṛtābhyām ādṛtebhyaḥ
Ablativeādṛtāt ādṛtābhyām ādṛtebhyaḥ
Genitiveādṛtasya ādṛtayoḥ ādṛtānām
Locativeādṛte ādṛtayoḥ ādṛteṣu

Compound ādṛta -

Adverb -ādṛtam -ādṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria