Declension table of ādṛta

Deva

MasculineSingularDualPlural
Nominativeādṛtaḥ ādṛtau ādṛtāḥ
Vocativeādṛta ādṛtau ādṛtāḥ
Accusativeādṛtam ādṛtau ādṛtān
Instrumentalādṛtena ādṛtābhyām ādṛtaiḥ ādṛtebhiḥ
Dativeādṛtāya ādṛtābhyām ādṛtebhyaḥ
Ablativeādṛtāt ādṛtābhyām ādṛtebhyaḥ
Genitiveādṛtasya ādṛtayoḥ ādṛtānām
Locativeādṛte ādṛtayoḥ ādṛteṣu

Compound ādṛta -

Adverb -ādṛtam -ādṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria