Declension table of ādṛṣṭi

Deva

FeminineSingularDualPlural
Nominativeādṛṣṭiḥ ādṛṣṭī ādṛṣṭayaḥ
Vocativeādṛṣṭe ādṛṣṭī ādṛṣṭayaḥ
Accusativeādṛṣṭim ādṛṣṭī ādṛṣṭīḥ
Instrumentalādṛṣṭyā ādṛṣṭibhyām ādṛṣṭibhiḥ
Dativeādṛṣṭyai ādṛṣṭaye ādṛṣṭibhyām ādṛṣṭibhyaḥ
Ablativeādṛṣṭyāḥ ādṛṣṭeḥ ādṛṣṭibhyām ādṛṣṭibhyaḥ
Genitiveādṛṣṭyāḥ ādṛṣṭeḥ ādṛṣṭyoḥ ādṛṣṭīnām
Locativeādṛṣṭyām ādṛṣṭau ādṛṣṭyoḥ ādṛṣṭiṣu

Compound ādṛṣṭi -

Adverb -ādṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria