Declension table of ācchādana

Deva

NeuterSingularDualPlural
Nominativeācchādanam ācchādane ācchādanāni
Vocativeācchādana ācchādane ācchādanāni
Accusativeācchādanam ācchādane ācchādanāni
Instrumentalācchādanena ācchādanābhyām ācchādanaiḥ
Dativeācchādanāya ācchādanābhyām ācchādanebhyaḥ
Ablativeācchādanāt ācchādanābhyām ācchādanebhyaḥ
Genitiveācchādanasya ācchādanayoḥ ācchādanānām
Locativeācchādane ācchādanayoḥ ācchādaneṣu

Compound ācchādana -

Adverb -ācchādanam -ācchādanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria