सुबन्तावली आचमन

Roma

नपुंसकम्एकद्विबहु
प्रथमाआचमनम् आचमने आचमनानि
सम्बोधनम्आचमन आचमने आचमनानि
द्वितीयाआचमनम् आचमने आचमनानि
तृतीयाआचमनेन आचमनाभ्याम् आचमनैः
चतुर्थीआचमनाय आचमनाभ्याम् आचमनेभ्यः
पञ्चमीआचमनात् आचमनाभ्याम् आचमनेभ्यः
षष्ठीआचमनस्य आचमनयोः आचमनानाम्
सप्तमीआचमने आचमनयोः आचमनेषु

समास आचमन

अव्यय ॰आचमनम् ॰आचमनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria