Declension table of ābhoga_2

Deva

NeuterSingularDualPlural
Nominativeābhogam ābhoge ābhogāni
Vocativeābhoga ābhoge ābhogāni
Accusativeābhogam ābhoge ābhogāni
Instrumentalābhogena ābhogābhyām ābhogaiḥ
Dativeābhogāya ābhogābhyām ābhogebhyaḥ
Ablativeābhogāt ābhogābhyām ābhogebhyaḥ
Genitiveābhogasya ābhogayoḥ ābhogānām
Locativeābhoge ābhogayoḥ ābhogeṣu

Compound ābhoga -

Adverb -ābhogam -ābhogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria