Declension table of āṇavopāya

Deva

MasculineSingularDualPlural
Nominativeāṇavopāyaḥ āṇavopāyau āṇavopāyāḥ
Vocativeāṇavopāya āṇavopāyau āṇavopāyāḥ
Accusativeāṇavopāyam āṇavopāyau āṇavopāyān
Instrumentalāṇavopāyena āṇavopāyābhyām āṇavopāyaiḥ āṇavopāyebhiḥ
Dativeāṇavopāyāya āṇavopāyābhyām āṇavopāyebhyaḥ
Ablativeāṇavopāyāt āṇavopāyābhyām āṇavopāyebhyaḥ
Genitiveāṇavopāyasya āṇavopāyayoḥ āṇavopāyānām
Locativeāṇavopāye āṇavopāyayoḥ āṇavopāyeṣu

Compound āṇavopāya -

Adverb -āṇavopāyam -āṇavopāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria