Declension table of aṣṭavikṛtilakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeaṣṭavikṛtilakṣaṇam aṣṭavikṛtilakṣaṇe aṣṭavikṛtilakṣaṇāni
Vocativeaṣṭavikṛtilakṣaṇa aṣṭavikṛtilakṣaṇe aṣṭavikṛtilakṣaṇāni
Accusativeaṣṭavikṛtilakṣaṇam aṣṭavikṛtilakṣaṇe aṣṭavikṛtilakṣaṇāni
Instrumentalaṣṭavikṛtilakṣaṇena aṣṭavikṛtilakṣaṇābhyām aṣṭavikṛtilakṣaṇaiḥ
Dativeaṣṭavikṛtilakṣaṇāya aṣṭavikṛtilakṣaṇābhyām aṣṭavikṛtilakṣaṇebhyaḥ
Ablativeaṣṭavikṛtilakṣaṇāt aṣṭavikṛtilakṣaṇābhyām aṣṭavikṛtilakṣaṇebhyaḥ
Genitiveaṣṭavikṛtilakṣaṇasya aṣṭavikṛtilakṣaṇayoḥ aṣṭavikṛtilakṣaṇānām
Locativeaṣṭavikṛtilakṣaṇe aṣṭavikṛtilakṣaṇayoḥ aṣṭavikṛtilakṣaṇeṣu

Compound aṣṭavikṛtilakṣaṇa -

Adverb -aṣṭavikṛtilakṣaṇam -aṣṭavikṛtilakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria