Declension table of aṣṭavaidya

Deva

MasculineSingularDualPlural
Nominativeaṣṭavaidyaḥ aṣṭavaidyau aṣṭavaidyāḥ
Vocativeaṣṭavaidya aṣṭavaidyau aṣṭavaidyāḥ
Accusativeaṣṭavaidyam aṣṭavaidyau aṣṭavaidyān
Instrumentalaṣṭavaidyena aṣṭavaidyābhyām aṣṭavaidyaiḥ aṣṭavaidyebhiḥ
Dativeaṣṭavaidyāya aṣṭavaidyābhyām aṣṭavaidyebhyaḥ
Ablativeaṣṭavaidyāt aṣṭavaidyābhyām aṣṭavaidyebhyaḥ
Genitiveaṣṭavaidyasya aṣṭavaidyayoḥ aṣṭavaidyānām
Locativeaṣṭavaidye aṣṭavaidyayoḥ aṣṭavaidyeṣu

Compound aṣṭavaidya -

Adverb -aṣṭavaidyam -aṣṭavaidyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria