Declension table of aṣṭasthāna

Deva

NeuterSingularDualPlural
Nominativeaṣṭasthānam aṣṭasthāne aṣṭasthānāni
Vocativeaṣṭasthāna aṣṭasthāne aṣṭasthānāni
Accusativeaṣṭasthānam aṣṭasthāne aṣṭasthānāni
Instrumentalaṣṭasthānena aṣṭasthānābhyām aṣṭasthānaiḥ
Dativeaṣṭasthānāya aṣṭasthānābhyām aṣṭasthānebhyaḥ
Ablativeaṣṭasthānāt aṣṭasthānābhyām aṣṭasthānebhyaḥ
Genitiveaṣṭasthānasya aṣṭasthānayoḥ aṣṭasthānānām
Locativeaṣṭasthāne aṣṭasthānayoḥ aṣṭasthāneṣu

Compound aṣṭasthāna -

Adverb -aṣṭasthānam -aṣṭasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria