Declension table of aṣṭasaptata

Deva

MasculineSingularDualPlural
Nominativeaṣṭasaptataḥ aṣṭasaptatau aṣṭasaptatāḥ
Vocativeaṣṭasaptata aṣṭasaptatau aṣṭasaptatāḥ
Accusativeaṣṭasaptatam aṣṭasaptatau aṣṭasaptatān
Instrumentalaṣṭasaptatena aṣṭasaptatābhyām aṣṭasaptataiḥ aṣṭasaptatebhiḥ
Dativeaṣṭasaptatāya aṣṭasaptatābhyām aṣṭasaptatebhyaḥ
Ablativeaṣṭasaptatāt aṣṭasaptatābhyām aṣṭasaptatebhyaḥ
Genitiveaṣṭasaptatasya aṣṭasaptatayoḥ aṣṭasaptatānām
Locativeaṣṭasaptate aṣṭasaptatayoḥ aṣṭasaptateṣu

Compound aṣṭasaptata -

Adverb -aṣṭasaptatam -aṣṭasaptatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria