Declension table of aṣṭapada

Deva

NeuterSingularDualPlural
Nominativeaṣṭapadam aṣṭapade aṣṭapadāni
Vocativeaṣṭapada aṣṭapade aṣṭapadāni
Accusativeaṣṭapadam aṣṭapade aṣṭapadāni
Instrumentalaṣṭapadena aṣṭapadābhyām aṣṭapadaiḥ
Dativeaṣṭapadāya aṣṭapadābhyām aṣṭapadebhyaḥ
Ablativeaṣṭapadāt aṣṭapadābhyām aṣṭapadebhyaḥ
Genitiveaṣṭapadasya aṣṭapadayoḥ aṣṭapadānām
Locativeaṣṭapade aṣṭapadayoḥ aṣṭapadeṣu

Compound aṣṭapada -

Adverb -aṣṭapadam -aṣṭapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria