Declension table of aṣṭama

Deva

MasculineSingularDualPlural
Nominativeaṣṭamaḥ aṣṭamau aṣṭamāḥ
Vocativeaṣṭama aṣṭamau aṣṭamāḥ
Accusativeaṣṭamam aṣṭamau aṣṭamān
Instrumentalaṣṭamena aṣṭamābhyām aṣṭamaiḥ aṣṭamebhiḥ
Dativeaṣṭamāya aṣṭamābhyām aṣṭamebhyaḥ
Ablativeaṣṭamāt aṣṭamābhyām aṣṭamebhyaḥ
Genitiveaṣṭamasya aṣṭamayoḥ aṣṭamānām
Locativeaṣṭame aṣṭamayoḥ aṣṭameṣu

Compound aṣṭama -

Adverb -aṣṭamam -aṣṭamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria