Declension table of aṣṭabhairava

Deva

MasculineSingularDualPlural
Nominativeaṣṭabhairavaḥ aṣṭabhairavau aṣṭabhairavāḥ
Vocativeaṣṭabhairava aṣṭabhairavau aṣṭabhairavāḥ
Accusativeaṣṭabhairavam aṣṭabhairavau aṣṭabhairavān
Instrumentalaṣṭabhairaveṇa aṣṭabhairavābhyām aṣṭabhairavaiḥ aṣṭabhairavebhiḥ
Dativeaṣṭabhairavāya aṣṭabhairavābhyām aṣṭabhairavebhyaḥ
Ablativeaṣṭabhairavāt aṣṭabhairavābhyām aṣṭabhairavebhyaḥ
Genitiveaṣṭabhairavasya aṣṭabhairavayoḥ aṣṭabhairavāṇām
Locativeaṣṭabhairave aṣṭabhairavayoḥ aṣṭabhairaveṣu

Compound aṣṭabhairava -

Adverb -aṣṭabhairavam -aṣṭabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria